अभि + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यमखत् / अभ्यमखद्
अभ्यमखताम्
अभ्यमखन्
मध्यम
अभ्यमखः
अभ्यमखतम्
अभ्यमखत
उत्तम
अभ्यमखम्
अभ्यमखाव
अभ्यमखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यमख्यत
अभ्यमख्येताम्
अभ्यमख्यन्त
मध्यम
अभ्यमख्यथाः
अभ्यमख्येथाम्
अभ्यमख्यध्वम्
उत्तम
अभ्यमख्ये
अभ्यमख्यावहि
अभ्यमख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः