अभि + ध्राघ् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिध्राघेत
अभिध्राघेयाताम्
अभिध्राघेरन्
मध्यम
अभिध्राघेथाः
अभिध्राघेयाथाम्
अभिध्राघेध्वम्
उत्तम
अभिध्राघेय
अभिध्राघेवहि
अभिध्राघेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिध्राघ्येत
अभिध्राघ्येयाताम्
अभिध्राघ्येरन्
मध्यम
अभिध्राघ्येथाः
अभिध्राघ्येयाथाम्
अभिध्राघ्येध्वम्
उत्तम
अभिध्राघ्येय
अभिध्राघ्येवहि
अभिध्राघ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः