अभि + ध्राघ् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिध्राघिष्यते
अभिध्राघिष्येते
अभिध्राघिष्यन्ते
मध्यम
अभिध्राघिष्यसे
अभिध्राघिष्येथे
अभिध्राघिष्यध्वे
उत्तम
अभिध्राघिष्ये
अभिध्राघिष्यावहे
अभिध्राघिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिध्राघिष्यते
अभिध्राघिष्येते
अभिध्राघिष्यन्ते
मध्यम
अभिध्राघिष्यसे
अभिध्राघिष्येथे
अभिध्राघिष्यध्वे
उत्तम
अभिध्राघिष्ये
अभिध्राघिष्यावहे
अभिध्राघिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः