अभि + ध्राघ् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यध्राघिष्ट
अभ्यध्राघिषाताम्
अभ्यध्राघिषत
मध्यम
अभ्यध्राघिष्ठाः
अभ्यध्राघिषाथाम्
अभ्यध्राघिढ्वम्
उत्तम
अभ्यध्राघिषि
अभ्यध्राघिष्वहि
अभ्यध्राघिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यध्राघि
अभ्यध्राघिषाताम्
अभ्यध्राघिषत
मध्यम
अभ्यध्राघिष्ठाः
अभ्यध्राघिषाथाम्
अभ्यध्राघिढ्वम्
उत्तम
अभ्यध्राघिषि
अभ्यध्राघिष्वहि
अभ्यध्राघिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः