अभि + ध्राघ् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिध्राघिषीष्ट
अभिध्राघिषीयास्ताम्
अभिध्राघिषीरन्
मध्यम
अभिध्राघिषीष्ठाः
अभिध्राघिषीयास्थाम्
अभिध्राघिषीध्वम्
उत्तम
अभिध्राघिषीय
अभिध्राघिषीवहि
अभिध्राघिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिध्राघिषीष्ट
अभिध्राघिषीयास्ताम्
अभिध्राघिषीरन्
मध्यम
अभिध्राघिषीष्ठाः
अभिध्राघिषीयास्थाम्
अभिध्राघिषीध्वम्
उत्तम
अभिध्राघिषीय
अभिध्राघिषीवहि
अभिध्राघिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः