अभि + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यत्राखीत् / अभ्यत्राखीद् / अभ्यत्रखीत् / अभ्यत्रखीद्
अभ्यत्राखिष्टाम् / अभ्यत्रखिष्टाम्
अभ्यत्राखिषुः / अभ्यत्रखिषुः
मध्यम
अभ्यत्राखीः / अभ्यत्रखीः
अभ्यत्राखिष्टम् / अभ्यत्रखिष्टम्
अभ्यत्राखिष्ट / अभ्यत्रखिष्ट
उत्तम
अभ्यत्राखिषम् / अभ्यत्रखिषम्
अभ्यत्राखिष्व / अभ्यत्रखिष्व
अभ्यत्राखिष्म / अभ्यत्रखिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यत्राखि
अभ्यत्रखिषाताम्
अभ्यत्रखिषत
मध्यम
अभ्यत्रखिष्ठाः
अभ्यत्रखिषाथाम्
अभ्यत्रखिढ्वम्
उत्तम
अभ्यत्रखिषि
अभ्यत्रखिष्वहि
अभ्यत्रखिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः