अप + ह्लाद् धातुरूपाणि - लिट् लकारः

ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपजह्लादे
अपजह्लादाते
अपजह्लादिरे
मध्यम
अपजह्लादिषे
अपजह्लादाथे
अपजह्लादिध्वे
उत्तम
अपजह्लादे
अपजह्लादिवहे
अपजह्लादिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपजह्लादे
अपजह्लादाते
अपजह्लादिरे
मध्यम
अपजह्लादिषे
अपजह्लादाथे
अपजह्लादिध्वे
उत्तम
अपजह्लादे
अपजह्लादिवहे
अपजह्लादिमहे
 


सनादि प्रत्ययाः

उपसर्गाः