अप + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपसचिता
अपसचितारौ
अपसचितारः
मध्यम
अपसचितासे
अपसचितासाथे
अपसचिताध्वे
उत्तम
अपसचिताहे
अपसचितास्वहे
अपसचितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपसचिता
अपसचितारौ
अपसचितारः
मध्यम
अपसचितासे
अपसचितासाथे
अपसचिताध्वे
उत्तम
अपसचिताहे
अपसचितास्वहे
अपसचितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः