अप + श्रङ्क् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपशश्रङ्के
अपशश्रङ्काते
अपशश्रङ्किरे
मध्यम
अपशश्रङ्किषे
अपशश्रङ्काथे
अपशश्रङ्किध्वे
उत्तम
अपशश्रङ्के
अपशश्रङ्किवहे
अपशश्रङ्किमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपशश्रङ्के
अपशश्रङ्काते
अपशश्रङ्किरे
मध्यम
अपशश्रङ्किषे
अपशश्रङ्काथे
अपशश्रङ्किध्वे
उत्तम
अपशश्रङ्के
अपशश्रङ्किवहे
अपशश्रङ्किमहे
 


सनादि प्रत्ययाः

उपसर्गाः