अप + शङ्क् धातुरूपाणि - लृट् लकारः

शकिँ शङ्कायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपशङ्किष्यते
अपशङ्किष्येते
अपशङ्किष्यन्ते
मध्यम
अपशङ्किष्यसे
अपशङ्किष्येथे
अपशङ्किष्यध्वे
उत्तम
अपशङ्किष्ये
अपशङ्किष्यावहे
अपशङ्किष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपशङ्किष्यते
अपशङ्किष्येते
अपशङ्किष्यन्ते
मध्यम
अपशङ्किष्यसे
अपशङ्किष्येथे
अपशङ्किष्यध्वे
उत्तम
अपशङ्किष्ये
अपशङ्किष्यावहे
अपशङ्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः