अप + विथ् धातुरूपाणि - विथृँ याचने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपविविथे
अपविविथाते
अपविविथिरे
मध्यम
अपविविथिषे
अपविविथाथे
अपविविथिध्वे
उत्तम
अपविविथे
अपविविथिवहे
अपविविथिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपविविथे
अपविविथाते
अपविविथिरे
मध्यम
अपविविथिषे
अपविविथाथे
अपविविथिध्वे
उत्तम
अपविविथे
अपविविथिवहे
अपविविथिमहे
 


सनादि प्रत्ययाः

उपसर्गाः