अप + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपवर्चताम्
अपवर्चेताम्
अपवर्चन्ताम्
मध्यम
अपवर्चस्व
अपवर्चेथाम्
अपवर्चध्वम्
उत्तम
अपवर्चै
अपवर्चावहै
अपवर्चामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपवर्च्यताम्
अपवर्च्येताम्
अपवर्च्यन्ताम्
मध्यम
अपवर्च्यस्व
अपवर्च्येथाम्
अपवर्च्यध्वम्
उत्तम
अपवर्च्यै
अपवर्च्यावहै
अपवर्च्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः