अप + लङ्ग् धातुरूपाणि - लगिँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपलङ्गति
अपलङ्गतः
अपलङ्गन्ति
मध्यम
अपलङ्गसि
अपलङ्गथः
अपलङ्गथ
उत्तम
अपलङ्गामि
अपलङ्गावः
अपलङ्गामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपलङ्ग्यते
अपलङ्ग्येते
अपलङ्ग्यन्ते
मध्यम
अपलङ्ग्यसे
अपलङ्ग्येथे
अपलङ्ग्यध्वे
उत्तम
अपलङ्ग्ये
अपलङ्ग्यावहे
अपलङ्ग्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः