अप + मङ्क् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - लङ् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अपामङ्कत
अपामङ्केताम्
अपामङ्कन्त
मध्यम
अपामङ्कथाः
अपामङ्केथाम्
अपामङ्कध्वम्
उत्तम
अपामङ्के
अपामङ्कावहि
अपामङ्कामहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अपामङ्क्यत
अपामङ्क्येताम्
अपामङ्क्यन्त
मध्यम
अपामङ्क्यथाः
अपामङ्क्येथाम्
अपामङ्क्यध्वम्
उत्तम
अपामङ्क्ये
अपामङ्क्यावहि
अपामङ्क्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः