अप + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपाभन्दिष्यत
अपाभन्दिष्येताम्
अपाभन्दिष्यन्त
मध्यम
अपाभन्दिष्यथाः
अपाभन्दिष्येथाम्
अपाभन्दिष्यध्वम्
उत्तम
अपाभन्दिष्ये
अपाभन्दिष्यावहि
अपाभन्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपाभन्दिष्यत
अपाभन्दिष्येताम्
अपाभन्दिष्यन्त
मध्यम
अपाभन्दिष्यथाः
अपाभन्दिष्येथाम्
अपाभन्दिष्यध्वम्
उत्तम
अपाभन्दिष्ये
अपाभन्दिष्यावहि
अपाभन्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः