अप + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपभन्दिता
अपभन्दितारौ
अपभन्दितारः
मध्यम
अपभन्दितासे
अपभन्दितासाथे
अपभन्दिताध्वे
उत्तम
अपभन्दिताहे
अपभन्दितास्वहे
अपभन्दितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपभन्दिता
अपभन्दितारौ
अपभन्दितारः
मध्यम
अपभन्दितासे
अपभन्दितासाथे
अपभन्दिताध्वे
उत्तम
अपभन्दिताहे
अपभन्दितास्वहे
अपभन्दितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः