अप + फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपपफक्क
अपपफक्कतुः
अपपफक्कुः
मध्यम
अपपफक्किथ
अपपफक्कथुः
अपपफक्क
उत्तम
अपपफक्क
अपपफक्किव
अपपफक्किम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपपफक्के
अपपफक्काते
अपपफक्किरे
मध्यम
अपपफक्किषे
अपपफक्काथे
अपपफक्किध्वे
उत्तम
अपपफक्के
अपपफक्किवहे
अपपफक्किमहे
 


सनादि प्रत्ययाः

उपसर्गाः