अप + फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपफक्क्यात् / अपफक्क्याद्
अपफक्क्यास्ताम्
अपफक्क्यासुः
मध्यम
अपफक्क्याः
अपफक्क्यास्तम्
अपफक्क्यास्त
उत्तम
अपफक्क्यासम्
अपफक्क्यास्व
अपफक्क्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपफक्किषीष्ट
अपफक्किषीयास्ताम्
अपफक्किषीरन्
मध्यम
अपफक्किषीष्ठाः
अपफक्किषीयास्थाम्
अपफक्किषीध्वम्
उत्तम
अपफक्किषीय
अपफक्किषीवहि
अपफक्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः