अप + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपतङ्कतात् / अपतङ्कताद् / अपतङ्कतु
अपतङ्कताम्
अपतङ्कन्तु
मध्यम
अपतङ्कतात् / अपतङ्कताद् / अपतङ्क
अपतङ्कतम्
अपतङ्कत
उत्तम
अपतङ्कानि
अपतङ्काव
अपतङ्काम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपतङ्क्यताम्
अपतङ्क्येताम्
अपतङ्क्यन्ताम्
मध्यम
अपतङ्क्यस्व
अपतङ्क्येथाम्
अपतङ्क्यध्वम्
उत्तम
अपतङ्क्यै
अपतङ्क्यावहै
अपतङ्क्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः