अप + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपच्योतिता
अपच्योतितारौ
अपच्योतितारः
मध्यम
अपच्योतितासि
अपच्योतितास्थः
अपच्योतितास्थ
उत्तम
अपच्योतितास्मि
अपच्योतितास्वः
अपच्योतितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपच्योतिता
अपच्योतितारौ
अपच्योतितारः
मध्यम
अपच्योतितासे
अपच्योतितासाथे
अपच्योतिताध्वे
उत्तम
अपच्योतिताहे
अपच्योतितास्वहे
अपच्योतितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः