अप + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपखदिता
अपखदितारौ
अपखदितारः
मध्यम
अपखदितासि
अपखदितास्थः
अपखदितास्थ
उत्तम
अपखदितास्मि
अपखदितास्वः
अपखदितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपखदिता
अपखदितारौ
अपखदितारः
मध्यम
अपखदितासे
अपखदितासाथे
अपखदिताध्वे
उत्तम
अपखदिताहे
अपखदितास्वहे
अपखदितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः