अप + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपचखाद
अपचखदतुः
अपचखदुः
मध्यम
अपचखदिथ
अपचखदथुः
अपचखद
उत्तम
अपचखद / अपचखाद
अपचखदिव
अपचखदिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपचखदे
अपचखदाते
अपचखदिरे
मध्यम
अपचखदिषे
अपचखदाथे
अपचखदिध्वे
उत्तम
अपचखदे
अपचखदिवहे
अपचखदिमहे
 


सनादि प्रत्ययाः

उपसर्गाः