अप + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपखदति
अपखदतः
अपखदन्ति
मध्यम
अपखदसि
अपखदथः
अपखदथ
उत्तम
अपखदामि
अपखदावः
अपखदामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपखद्यते
अपखद्येते
अपखद्यन्ते
मध्यम
अपखद्यसे
अपखद्येथे
अपखद्यध्वे
उत्तम
अपखद्ये
अपखद्यावहे
अपखद्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः