अप + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपाखदत् / अपाखदद्
अपाखदताम्
अपाखदन्
मध्यम
अपाखदः
अपाखदतम्
अपाखदत
उत्तम
अपाखदम्
अपाखदाव
अपाखदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपाखद्यत
अपाखद्येताम्
अपाखद्यन्त
मध्यम
अपाखद्यथाः
अपाखद्येथाम्
अपाखद्यध्वम्
उत्तम
अपाखद्ये
अपाखद्यावहि
अपाखद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः