अपि + श्रन्थ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिश्रन्थिष्यते
अपिश्रन्थिष्येते
अपिश्रन्थिष्यन्ते
मध्यम
अपिश्रन्थिष्यसे
अपिश्रन्थिष्येथे
अपिश्रन्थिष्यध्वे
उत्तम
अपिश्रन्थिष्ये
अपिश्रन्थिष्यावहे
अपिश्रन्थिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिश्रन्थिष्यते
अपिश्रन्थिष्येते
अपिश्रन्थिष्यन्ते
मध्यम
अपिश्रन्थिष्यसे
अपिश्रन्थिष्येथे
अपिश्रन्थिष्यध्वे
उत्तम
अपिश्रन्थिष्ये
अपिश्रन्थिष्यावहे
अपिश्रन्थिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः