अपि + श्रन्थ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिश्रन्थिता
अपिश्रन्थितारौ
अपिश्रन्थितारः
मध्यम
अपिश्रन्थितासे
अपिश्रन्थितासाथे
अपिश्रन्थिताध्वे
उत्तम
अपिश्रन्थिताहे
अपिश्रन्थितास्वहे
अपिश्रन्थितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिश्रन्थिता
अपिश्रन्थितारौ
अपिश्रन्थितारः
मध्यम
अपिश्रन्थितासे
अपिश्रन्थितासाथे
अपिश्रन्थिताध्वे
उत्तम
अपिश्रन्थिताहे
अपिश्रन्थितास्वहे
अपिश्रन्थितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः