अपि + श्रन्थ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यश्रन्थिष्ट
अप्यश्रन्थिषाताम्
अप्यश्रन्थिषत
मध्यम
अप्यश्रन्थिष्ठाः
अप्यश्रन्थिषाथाम्
अप्यश्रन्थिढ्वम्
उत्तम
अप्यश्रन्थिषि
अप्यश्रन्थिष्वहि
अप्यश्रन्थिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यश्रन्थि
अप्यश्रन्थिषाताम्
अप्यश्रन्थिषत
मध्यम
अप्यश्रन्थिष्ठाः
अप्यश्रन्थिषाथाम्
अप्यश्रन्थिढ्वम्
उत्तम
अप्यश्रन्थिषि
अप्यश्रन्थिष्वहि
अप्यश्रन्थिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः