अपि + खूर्द् धातुरूपाणि - खुर्दँ क्रीडायामेव - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यखूर्दिष्यत
अप्यखूर्दिष्येताम्
अप्यखूर्दिष्यन्त
मध्यम
अप्यखूर्दिष्यथाः
अप्यखूर्दिष्येथाम्
अप्यखूर्दिष्यध्वम्
उत्तम
अप्यखूर्दिष्ये
अप्यखूर्दिष्यावहि
अप्यखूर्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यखूर्दिष्यत
अप्यखूर्दिष्येताम्
अप्यखूर्दिष्यन्त
मध्यम
अप्यखूर्दिष्यथाः
अप्यखूर्दिष्येथाम्
अप्यखूर्दिष्यध्वम्
उत्तम
अप्यखूर्दिष्ये
अप्यखूर्दिष्यावहि
अप्यखूर्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः