अपि + खूर्द् धातुरूपाणि - खुर्दँ क्रीडायामेव - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिखूर्दिषीष्ट
अपिखूर्दिषीयास्ताम्
अपिखूर्दिषीरन्
मध्यम
अपिखूर्दिषीष्ठाः
अपिखूर्दिषीयास्थाम्
अपिखूर्दिषीध्वम्
उत्तम
अपिखूर्दिषीय
अपिखूर्दिषीवहि
अपिखूर्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिखूर्दिषीष्ट
अपिखूर्दिषीयास्ताम्
अपिखूर्दिषीरन्
मध्यम
अपिखूर्दिषीष्ठाः
अपिखूर्दिषीयास्थाम्
अपिखूर्दिषीध्वम्
उत्तम
अपिखूर्दिषीय
अपिखूर्दिषीवहि
अपिखूर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः