अनु + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्वघाघीत् / अन्वघाघीद् / अन्वघघीत् / अन्वघघीद्
अन्वघाघिष्टाम् / अन्वघघिष्टाम्
अन्वघाघिषुः / अन्वघघिषुः
मध्यम
अन्वघाघीः / अन्वघघीः
अन्वघाघिष्टम् / अन्वघघिष्टम्
अन्वघाघिष्ट / अन्वघघिष्ट
उत्तम
अन्वघाघिषम् / अन्वघघिषम्
अन्वघाघिष्व / अन्वघघिष्व
अन्वघाघिष्म / अन्वघघिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वघाघि
अन्वघघिषाताम्
अन्वघघिषत
मध्यम
अन्वघघिष्ठाः
अन्वघघिषाथाम्
अन्वघघिढ्वम्
उत्तम
अन्वघघिषि
अन्वघघिष्वहि
अन्वघघिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः