अधि + श्लाघ् धातुरूपाणि - लृङ् लकारः

श्लाघृँ कत्थने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यश्लाघिष्यत
अध्यश्लाघिष्येताम्
अध्यश्लाघिष्यन्त
मध्यम
अध्यश्लाघिष्यथाः
अध्यश्लाघिष्येथाम्
अध्यश्लाघिष्यध्वम्
उत्तम
अध्यश्लाघिष्ये
अध्यश्लाघिष्यावहि
अध्यश्लाघिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यश्लाघिष्यत
अध्यश्लाघिष्येताम्
अध्यश्लाघिष्यन्त
मध्यम
अध्यश्लाघिष्यथाः
अध्यश्लाघिष्येथाम्
अध्यश्लाघिष्यध्वम्
उत्तम
अध्यश्लाघिष्ये
अध्यश्लाघिष्यावहि
अध्यश्लाघिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः