अधि + श्लाघ् धातुरूपाणि - आशीर्लिङ् लकारः

श्लाघृँ कत्थने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिश्लाघिषीष्ट
अधिश्लाघिषीयास्ताम्
अधिश्लाघिषीरन्
मध्यम
अधिश्लाघिषीष्ठाः
अधिश्लाघिषीयास्थाम्
अधिश्लाघिषीध्वम्
उत्तम
अधिश्लाघिषीय
अधिश्लाघिषीवहि
अधिश्लाघिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिश्लाघिषीष्ट
अधिश्लाघिषीयास्ताम्
अधिश्लाघिषीरन्
मध्यम
अधिश्लाघिषीष्ठाः
अधिश्लाघिषीयास्थाम्
अधिश्लाघिषीध्वम्
उत्तम
अधिश्लाघिषीय
अधिश्लाघिषीवहि
अधिश्लाघिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः