अधि + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यनाधिष्यत
अध्यनाधिष्येताम्
अध्यनाधिष्यन्त
मध्यम
अध्यनाधिष्यथाः
अध्यनाधिष्येथाम्
अध्यनाधिष्यध्वम्
उत्तम
अध्यनाधिष्ये
अध्यनाधिष्यावहि
अध्यनाधिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यनाधिष्यत
अध्यनाधिष्येताम्
अध्यनाधिष्यन्त
मध्यम
अध्यनाधिष्यथाः
अध्यनाधिष्येथाम्
अध्यनाधिष्यध्वम्
उत्तम
अध्यनाधिष्ये
अध्यनाधिष्यावहि
अध्यनाधिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः