अधि + नन्द् + सन् धातुरूपाणि - लिट् लकारः

टुनदिँ समृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अधिनिनन्दिषाञ्चकार / अधिनिनन्दिषांचकार / अधिनिनन्दिषाम्बभूव / अधिनिनन्दिषांबभूव / अधिनिनन्दिषामास
अधिनिनन्दिषाञ्चक्रतुः / अधिनिनन्दिषांचक्रतुः / अधिनिनन्दिषाम्बभूवतुः / अधिनिनन्दिषांबभूवतुः / अधिनिनन्दिषामासतुः
अधिनिनन्दिषाञ्चक्रुः / अधिनिनन्दिषांचक्रुः / अधिनिनन्दिषाम्बभूवुः / अधिनिनन्दिषांबभूवुः / अधिनिनन्दिषामासुः
मध्यम
अधिनिनन्दिषाञ्चकर्थ / अधिनिनन्दिषांचकर्थ / अधिनिनन्दिषाम्बभूविथ / अधिनिनन्दिषांबभूविथ / अधिनिनन्दिषामासिथ
अधिनिनन्दिषाञ्चक्रथुः / अधिनिनन्दिषांचक्रथुः / अधिनिनन्दिषाम्बभूवथुः / अधिनिनन्दिषांबभूवथुः / अधिनिनन्दिषामासथुः
अधिनिनन्दिषाञ्चक्र / अधिनिनन्दिषांचक्र / अधिनिनन्दिषाम्बभूव / अधिनिनन्दिषांबभूव / अधिनिनन्दिषामास
उत्तम
अधिनिनन्दिषाञ्चकर / अधिनिनन्दिषांचकर / अधिनिनन्दिषाञ्चकार / अधिनिनन्दिषांचकार / अधिनिनन्दिषाम्बभूव / अधिनिनन्दिषांबभूव / अधिनिनन्दिषामास
अधिनिनन्दिषाञ्चकृव / अधिनिनन्दिषांचकृव / अधिनिनन्दिषाम्बभूविव / अधिनिनन्दिषांबभूविव / अधिनिनन्दिषामासिव
अधिनिनन्दिषाञ्चकृम / अधिनिनन्दिषांचकृम / अधिनिनन्दिषाम्बभूविम / अधिनिनन्दिषांबभूविम / अधिनिनन्दिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिनिनन्दिषाञ्चक्रे / अधिनिनन्दिषांचक्रे / अधिनिनन्दिषाम्बभूवे / अधिनिनन्दिषांबभूवे / अधिनिनन्दिषामाहे
अधिनिनन्दिषाञ्चक्राते / अधिनिनन्दिषांचक्राते / अधिनिनन्दिषाम्बभूवाते / अधिनिनन्दिषांबभूवाते / अधिनिनन्दिषामासाते
अधिनिनन्दिषाञ्चक्रिरे / अधिनिनन्दिषांचक्रिरे / अधिनिनन्दिषाम्बभूविरे / अधिनिनन्दिषांबभूविरे / अधिनिनन्दिषामासिरे
मध्यम
अधिनिनन्दिषाञ्चकृषे / अधिनिनन्दिषांचकृषे / अधिनिनन्दिषाम्बभूविषे / अधिनिनन्दिषांबभूविषे / अधिनिनन्दिषामासिषे
अधिनिनन्दिषाञ्चक्राथे / अधिनिनन्दिषांचक्राथे / अधिनिनन्दिषाम्बभूवाथे / अधिनिनन्दिषांबभूवाथे / अधिनिनन्दिषामासाथे
अधिनिनन्दिषाञ्चकृढ्वे / अधिनिनन्दिषांचकृढ्वे / अधिनिनन्दिषाम्बभूविध्वे / अधिनिनन्दिषांबभूविध्वे / अधिनिनन्दिषाम्बभूविढ्वे / अधिनिनन्दिषांबभूविढ्वे / अधिनिनन्दिषामासिध्वे
उत्तम
अधिनिनन्दिषाञ्चक्रे / अधिनिनन्दिषांचक्रे / अधिनिनन्दिषाम्बभूवे / अधिनिनन्दिषांबभूवे / अधिनिनन्दिषामाहे
अधिनिनन्दिषाञ्चकृवहे / अधिनिनन्दिषांचकृवहे / अधिनिनन्दिषाम्बभूविवहे / अधिनिनन्दिषांबभूविवहे / अधिनिनन्दिषामासिवहे
अधिनिनन्दिषाञ्चकृमहे / अधिनिनन्दिषांचकृमहे / अधिनिनन्दिषाम्बभूविमहे / अधिनिनन्दिषांबभूविमहे / अधिनिनन्दिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः