अधि + गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - आशीर्लिङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
अधिगण्ड्यात् / अधिगण्ड्याद्
अधिगण्ड्यास्ताम्
अधिगण्ड्यासुः
मध्यम
अधिगण्ड्याः
अधिगण्ड्यास्तम्
अधिगण्ड्यास्त
उत्तम
अधिगण्ड्यासम्
अधिगण्ड्यास्व
अधिगण्ड्यास्म
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अधिगण्डिषीष्ट
अधिगण्डिषीयास्ताम्
अधिगण्डिषीरन्
मध्यम
अधिगण्डिषीष्ठाः
अधिगण्डिषीयास्थाम्
अधिगण्डिषीध्वम्
उत्तम
अधिगण्डिषीय
अधिगण्डिषीवहि
अधिगण्डिषीमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः