अति + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिश्वञ्चेत
अतिश्वञ्चेयाताम्
अतिश्वञ्चेरन्
मध्यम
अतिश्वञ्चेथाः
अतिश्वञ्चेयाथाम्
अतिश्वञ्चेध्वम्
उत्तम
अतिश्वञ्चेय
अतिश्वञ्चेवहि
अतिश्वञ्चेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिश्वञ्च्येत
अतिश्वञ्च्येयाताम्
अतिश्वञ्च्येरन्
मध्यम
अतिश्वञ्च्येथाः
अतिश्वञ्च्येयाथाम्
अतिश्वञ्च्येध्वम्
उत्तम
अतिश्वञ्च्येय
अतिश्वञ्च्येवहि
अतिश्वञ्च्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः