अति + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्यश्वञ्चिष्यत
अत्यश्वञ्चिष्येताम्
अत्यश्वञ्चिष्यन्त
मध्यम
अत्यश्वञ्चिष्यथाः
अत्यश्वञ्चिष्येथाम्
अत्यश्वञ्चिष्यध्वम्
उत्तम
अत्यश्वञ्चिष्ये
अत्यश्वञ्चिष्यावहि
अत्यश्वञ्चिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्यश्वञ्चिष्यत
अत्यश्वञ्चिष्येताम्
अत्यश्वञ्चिष्यन्त
मध्यम
अत्यश्वञ्चिष्यथाः
अत्यश्वञ्चिष्येथाम्
अत्यश्वञ्चिष्यध्वम्
उत्तम
अत्यश्वञ्चिष्ये
अत्यश्वञ्चिष्यावहि
अत्यश्वञ्चिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः