अति + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिश्वञ्चिता
अतिश्वञ्चितारौ
अतिश्वञ्चितारः
मध्यम
अतिश्वञ्चितासे
अतिश्वञ्चितासाथे
अतिश्वञ्चिताध्वे
उत्तम
अतिश्वञ्चिताहे
अतिश्वञ्चितास्वहे
अतिश्वञ्चितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिश्वञ्चिता
अतिश्वञ्चितारौ
अतिश्वञ्चितारः
मध्यम
अतिश्वञ्चितासे
अतिश्वञ्चितासाथे
अतिश्वञ्चिताध्वे
उत्तम
अतिश्वञ्चिताहे
अतिश्वञ्चितास्वहे
अतिश्वञ्चितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः