अति + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्यश्वञ्चिष्ट
अत्यश्वञ्चिषाताम्
अत्यश्वञ्चिषत
मध्यम
अत्यश्वञ्चिष्ठाः
अत्यश्वञ्चिषाथाम्
अत्यश्वञ्चिढ्वम्
उत्तम
अत्यश्वञ्चिषि
अत्यश्वञ्चिष्वहि
अत्यश्वञ्चिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्यश्वञ्चि
अत्यश्वञ्चिषाताम्
अत्यश्वञ्चिषत
मध्यम
अत्यश्वञ्चिष्ठाः
अत्यश्वञ्चिषाथाम्
अत्यश्वञ्चिढ्वम्
उत्तम
अत्यश्वञ्चिषि
अत्यश्वञ्चिष्वहि
अत्यश्वञ्चिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः