अति + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिश्वञ्चिषीष्ट
अतिश्वञ्चिषीयास्ताम्
अतिश्वञ्चिषीरन्
मध्यम
अतिश्वञ्चिषीष्ठाः
अतिश्वञ्चिषीयास्थाम्
अतिश्वञ्चिषीध्वम्
उत्तम
अतिश्वञ्चिषीय
अतिश्वञ्चिषीवहि
अतिश्वञ्चिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिश्वञ्चिषीष्ट
अतिश्वञ्चिषीयास्ताम्
अतिश्वञ्चिषीरन्
मध्यम
अतिश्वञ्चिषीष्ठाः
अतिश्वञ्चिषीयास्थाम्
अतिश्वञ्चिषीध्वम्
उत्तम
अतिश्वञ्चिषीय
अतिश्वञ्चिषीवहि
अतिश्वञ्चिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः