अति + ऋज् धातुरूपाणि - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्यर्जिषीष्ट
अत्यर्जिषीयास्ताम्
अत्यर्जिषीरन्
मध्यम
अत्यर्जिषीष्ठाः
अत्यर्जिषीयास्थाम्
अत्यर्जिषीध्वम्
उत्तम
अत्यर्जिषीय
अत्यर्जिषीवहि
अत्यर्जिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्यर्जिषीष्ट
अत्यर्जिषीयास्ताम्
अत्यर्जिषीरन्
मध्यम
अत्यर्जिषीष्ठाः
अत्यर्जिषीयास्थाम्
अत्यर्जिषीध्वम्
उत्तम
अत्यर्जिषीय
अत्यर्जिषीवहि
अत्यर्जिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः