अट्ट् धातुरूपाणि - अट्टँ अतिक्रमणहिंसनयोः अतिक्रमहिंसयोः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आनट्टे
आनट्टाते
आनट्टिरे
मध्यम
आनट्टिषे
आनट्टाथे
आनट्टिध्वे
उत्तम
आनट्टे
आनट्टिवहे
आनट्टिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आनट्टे
आनट्टाते
आनट्टिरे
मध्यम
आनट्टिषे
आनट्टाथे
आनट्टिध्वे
उत्तम
आनट्टे
आनट्टिवहे
आनट्टिमहे
 


सनादि प्रत्ययाः

उपसर्गाः