अङ्ग् + णिच् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आञ्जिगत् / आञ्जिगद्
आञ्जिगताम्
आञ्जिगन्
मध्यम
आञ्जिगः
आञ्जिगतम्
आञ्जिगत
उत्तम
आञ्जिगम्
आञ्जिगाव
आञ्जिगाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आञ्जिगत
आञ्जिगेताम्
आञ्जिगन्त
मध्यम
आञ्जिगथाः
आञ्जिगेथाम्
आञ्जिगध्वम्
उत्तम
आञ्जिगे
आञ्जिगावहि
आञ्जिगामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आङ्गि
आङ्गिषाताम् / आङ्गयिषाताम्
आङ्गिषत / आङ्गयिषत
मध्यम
आङ्गिष्ठाः / आङ्गयिष्ठाः
आङ्गिषाथाम् / आङ्गयिषाथाम्
आङ्गिढ्वम् / आङ्गयिढ्वम् / आङ्गयिध्वम्
उत्तम
आङ्गिषि / आङ्गयिषि
आङ्गिष्वहि / आङ्गयिष्वहि
आङ्गिष्महि / आङ्गयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः