अङ्ग् + णिच् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अङ्गयाञ्चकार / अङ्गयांचकार / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
अङ्गयाञ्चक्रतुः / अङ्गयांचक्रतुः / अङ्गयाम्बभूवतुः / अङ्गयांबभूवतुः / अङ्गयामासतुः
अङ्गयाञ्चक्रुः / अङ्गयांचक्रुः / अङ्गयाम्बभूवुः / अङ्गयांबभूवुः / अङ्गयामासुः
मध्यम
अङ्गयाञ्चकर्थ / अङ्गयांचकर्थ / अङ्गयाम्बभूविथ / अङ्गयांबभूविथ / अङ्गयामासिथ
अङ्गयाञ्चक्रथुः / अङ्गयांचक्रथुः / अङ्गयाम्बभूवथुः / अङ्गयांबभूवथुः / अङ्गयामासथुः
अङ्गयाञ्चक्र / अङ्गयांचक्र / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
उत्तम
अङ्गयाञ्चकर / अङ्गयांचकर / अङ्गयाञ्चकार / अङ्गयांचकार / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
अङ्गयाञ्चकृव / अङ्गयांचकृव / अङ्गयाम्बभूविव / अङ्गयांबभूविव / अङ्गयामासिव
अङ्गयाञ्चकृम / अङ्गयांचकृम / अङ्गयाम्बभूविम / अङ्गयांबभूविम / अङ्गयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अङ्गयाञ्चक्रे / अङ्गयांचक्रे / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
अङ्गयाञ्चक्राते / अङ्गयांचक्राते / अङ्गयाम्बभूवतुः / अङ्गयांबभूवतुः / अङ्गयामासतुः
अङ्गयाञ्चक्रिरे / अङ्गयांचक्रिरे / अङ्गयाम्बभूवुः / अङ्गयांबभूवुः / अङ्गयामासुः
मध्यम
अङ्गयाञ्चकृषे / अङ्गयांचकृषे / अङ्गयाम्बभूविथ / अङ्गयांबभूविथ / अङ्गयामासिथ
अङ्गयाञ्चक्राथे / अङ्गयांचक्राथे / अङ्गयाम्बभूवथुः / अङ्गयांबभूवथुः / अङ्गयामासथुः
अङ्गयाञ्चकृढ्वे / अङ्गयांचकृढ्वे / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
उत्तम
अङ्गयाञ्चक्रे / अङ्गयांचक्रे / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
अङ्गयाञ्चकृवहे / अङ्गयांचकृवहे / अङ्गयाम्बभूविव / अङ्गयांबभूविव / अङ्गयामासिव
अङ्गयाञ्चकृमहे / अङ्गयांचकृमहे / अङ्गयाम्बभूविम / अङ्गयांबभूविम / अङ्गयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अङ्गयाञ्चक्रे / अङ्गयांचक्रे / अङ्गयाम्बभूवे / अङ्गयांबभूवे / अङ्गयामाहे
अङ्गयाञ्चक्राते / अङ्गयांचक्राते / अङ्गयाम्बभूवाते / अङ्गयांबभूवाते / अङ्गयामासाते
अङ्गयाञ्चक्रिरे / अङ्गयांचक्रिरे / अङ्गयाम्बभूविरे / अङ्गयांबभूविरे / अङ्गयामासिरे
मध्यम
अङ्गयाञ्चकृषे / अङ्गयांचकृषे / अङ्गयाम्बभूविषे / अङ्गयांबभूविषे / अङ्गयामासिषे
अङ्गयाञ्चक्राथे / अङ्गयांचक्राथे / अङ्गयाम्बभूवाथे / अङ्गयांबभूवाथे / अङ्गयामासाथे
अङ्गयाञ्चकृढ्वे / अङ्गयांचकृढ्वे / अङ्गयाम्बभूविध्वे / अङ्गयांबभूविध्वे / अङ्गयाम्बभूविढ्वे / अङ्गयांबभूविढ्वे / अङ्गयामासिध्वे
उत्तम
अङ्गयाञ्चक्रे / अङ्गयांचक्रे / अङ्गयाम्बभूवे / अङ्गयांबभूवे / अङ्गयामाहे
अङ्गयाञ्चकृवहे / अङ्गयांचकृवहे / अङ्गयाम्बभूविवहे / अङ्गयांबभूविवहे / अङ्गयामासिवहे
अङ्गयाञ्चकृमहे / अङ्गयांचकृमहे / अङ्गयाम्बभूविमहे / अङ्गयांबभूविमहे / अङ्गयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः