अक् धातुरूपाणि - अकँ कुटिलायां गतौ - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकतात् / अकताद् / अकतु
अकताम्
अकन्तु
मध्यम
अकतात् / अकताद् / अक
अकतम्
अकत
उत्तम
अकानि
अकाव
अकाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्यताम्
अक्येताम्
अक्यन्ताम्
मध्यम
अक्यस्व
अक्येथाम्
अक्यध्वम्
उत्तम
अक्यै
अक्यावहै
अक्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः