अक् धातुरूपाणि - अकँ कुटिलायां गतौ - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आकत् / आकद्
आकताम्
आकन्
मध्यम
आकः
आकतम्
आकत
उत्तम
आकम्
आकाव
आकाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आक्यत
आक्येताम्
आक्यन्त
मध्यम
आक्यथाः
आक्येथाम्
आक्यध्वम्
उत्तम
आक्ये
आक्यावहि
आक्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः