अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अंहयिष्यति / अंहिष्यति
अंहयिष्यतः / अंहिष्यतः
अंहयिष्यन्ति / अंहिष्यन्ति
मध्यम
अंहयिष्यसि / अंहिष्यसि
अंहयिष्यथः / अंहिष्यथः
अंहयिष्यथ / अंहिष्यथ
उत्तम
अंहयिष्यामि / अंहिष्यामि
अंहयिष्यावः / अंहिष्यावः
अंहयिष्यामः / अंहिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अंहयिष्यते / अंहिष्यते
अंहयिष्येते / अंहिष्येते
अंहयिष्यन्ते / अंहिष्यन्ते
मध्यम
अंहयिष्यसे / अंहिष्यसे
अंहयिष्येथे / अंहिष्येथे
अंहयिष्यध्वे / अंहिष्यध्वे
उत्तम
अंहयिष्ये / अंहिष्ये
अंहयिष्यावहे / अंहिष्यावहे
अंहयिष्यामहे / अंहिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अंहिष्यते / अंहयिष्यते
अंहिष्येते / अंहयिष्येते
अंहिष्यन्ते / अंहयिष्यन्ते
मध्यम
अंहिष्यसे / अंहयिष्यसे
अंहिष्येथे / अंहयिष्येथे
अंहिष्यध्वे / अंहयिष्यध्वे
उत्तम
अंहिष्ये / अंहयिष्ये
अंहिष्यावहे / अंहयिष्यावहे
अंहिष्यामहे / अंहयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः