अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आंहयिष्यत् / आंहयिष्यद् / आंहिष्यत् / आंहिष्यद्
आंहयिष्यताम् / आंहिष्यताम्
आंहयिष्यन् / आंहिष्यन्
मध्यम
आंहयिष्यः / आंहिष्यः
आंहयिष्यतम् / आंहिष्यतम्
आंहयिष्यत / आंहिष्यत
उत्तम
आंहयिष्यम् / आंहिष्यम्
आंहयिष्याव / आंहिष्याव
आंहयिष्याम / आंहिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आंहयिष्यत / आंहिष्यत
आंहयिष्येताम् / आंहिष्येताम्
आंहयिष्यन्त / आंहिष्यन्त
मध्यम
आंहयिष्यथाः / आंहिष्यथाः
आंहयिष्येथाम् / आंहिष्येथाम्
आंहयिष्यध्वम् / आंहिष्यध्वम्
उत्तम
आंहयिष्ये / आंहिष्ये
आंहयिष्यावहि / आंहिष्यावहि
आंहयिष्यामहि / आंहिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आंहिष्यत / आंहयिष्यत
आंहिष्येताम् / आंहयिष्येताम्
आंहिष्यन्त / आंहयिष्यन्त
मध्यम
आंहिष्यथाः / आंहयिष्यथाः
आंहिष्येथाम् / आंहयिष्येथाम्
आंहिष्यध्वम् / आंहयिष्यध्वम्
उत्तम
आंहिष्ये / आंहयिष्ये
आंहिष्यावहि / आंहयिष्यावहि
आंहिष्यामहि / आंहयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः