अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अंहयिता / अंहिता
अंहयितारौ / अंहितारौ
अंहयितारः / अंहितारः
मध्यम
अंहयितासि / अंहितासि
अंहयितास्थः / अंहितास्थः
अंहयितास्थ / अंहितास्थ
उत्तम
अंहयितास्मि / अंहितास्मि
अंहयितास्वः / अंहितास्वः
अंहयितास्मः / अंहितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अंहयिता / अंहिता
अंहयितारौ / अंहितारौ
अंहयितारः / अंहितारः
मध्यम
अंहयितासे / अंहितासे
अंहयितासाथे / अंहितासाथे
अंहयिताध्वे / अंहिताध्वे
उत्तम
अंहयिताहे / अंहिताहे
अंहयितास्वहे / अंहितास्वहे
अंहयितास्महे / अंहितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अंहिता / अंहयिता
अंहितारौ / अंहयितारौ
अंहितारः / अंहयितारः
मध्यम
अंहितासे / अंहयितासे
अंहितासाथे / अंहयितासाथे
अंहिताध्वे / अंहयिताध्वे
उत्तम
अंहिताहे / अंहयिताहे
अंहितास्वहे / अंहयितास्वहे
अंहितास्महे / अंहयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः