अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आञ्जिहत् / आञ्जिहद् / आंहीत् / आंहीद्
आञ्जिहताम् / आंहिष्टाम्
आञ्जिहन् / आंहिषुः
मध्यम
आञ्जिहः / आंहीः
आञ्जिहतम् / आंहिष्टम्
आञ्जिहत / आंहिष्ट
उत्तम
आञ्जिहम् / आंहिषम्
आञ्जिहाव / आंहिष्व
आञ्जिहाम / आंहिष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आञ्जिहत / आंहिष्ट
आञ्जिहेताम् / आंहिषाताम्
आञ्जिहन्त / आंहिषत
मध्यम
आञ्जिहथाः / आंहिष्ठाः
आञ्जिहेथाम् / आंहिषाथाम्
आञ्जिहध्वम् / आंहिढ्वम् / आंहिध्वम्
उत्तम
आञ्जिहे / आंहिषि
आञ्जिहावहि / आंहिष्वहि
आञ्जिहामहि / आंहिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आंहि
आंहिषाताम् / आंहयिषाताम्
आंहिषत / आंहयिषत
मध्यम
आंहिष्ठाः / आंहयिष्ठाः
आंहिषाथाम् / आंहयिषाथाम्
आंहिढ्वम् / आंहिध्वम् / आंहयिढ्वम् / आंहयिध्वम्
उत्तम
आंहिषि / आंहयिषि
आंहिष्वहि / आंहयिष्वहि
आंहिष्महि / आंहयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः